Declension table of ?mohanacanda

Deva

MasculineSingularDualPlural
Nominativemohanacandaḥ mohanacandau mohanacandāḥ
Vocativemohanacanda mohanacandau mohanacandāḥ
Accusativemohanacandam mohanacandau mohanacandān
Instrumentalmohanacandena mohanacandābhyām mohanacandaiḥ mohanacandebhiḥ
Dativemohanacandāya mohanacandābhyām mohanacandebhyaḥ
Ablativemohanacandāt mohanacandābhyām mohanacandebhyaḥ
Genitivemohanacandasya mohanacandayoḥ mohanacandānām
Locativemohanacande mohanacandayoḥ mohanacandeṣu

Compound mohanacanda -

Adverb -mohanacandam -mohanacandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria