Declension table of ?mohātmakā

Deva

FeminineSingularDualPlural
Nominativemohātmakā mohātmake mohātmakāḥ
Vocativemohātmake mohātmake mohātmakāḥ
Accusativemohātmakām mohātmake mohātmakāḥ
Instrumentalmohātmakayā mohātmakābhyām mohātmakābhiḥ
Dativemohātmakāyai mohātmakābhyām mohātmakābhyaḥ
Ablativemohātmakāyāḥ mohātmakābhyām mohātmakābhyaḥ
Genitivemohātmakāyāḥ mohātmakayoḥ mohātmakānām
Locativemohātmakāyām mohātmakayoḥ mohātmakāsu

Adverb -mohātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria