Declension table of ?moghatā

Deva

FeminineSingularDualPlural
Nominativemoghatā moghate moghatāḥ
Vocativemoghate moghate moghatāḥ
Accusativemoghatām moghate moghatāḥ
Instrumentalmoghatayā moghatābhyām moghatābhiḥ
Dativemoghatāyai moghatābhyām moghatābhyaḥ
Ablativemoghatāyāḥ moghatābhyām moghatābhyaḥ
Genitivemoghatāyāḥ moghatayoḥ moghatānām
Locativemoghatāyām moghatayoḥ moghatāsu

Adverb -moghatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria