Declension table of ?moṣābhidarśana

Deva

NeuterSingularDualPlural
Nominativemoṣābhidarśanam moṣābhidarśane moṣābhidarśanāni
Vocativemoṣābhidarśana moṣābhidarśane moṣābhidarśanāni
Accusativemoṣābhidarśanam moṣābhidarśane moṣābhidarśanāni
Instrumentalmoṣābhidarśanena moṣābhidarśanābhyām moṣābhidarśanaiḥ
Dativemoṣābhidarśanāya moṣābhidarśanābhyām moṣābhidarśanebhyaḥ
Ablativemoṣābhidarśanāt moṣābhidarśanābhyām moṣābhidarśanebhyaḥ
Genitivemoṣābhidarśanasya moṣābhidarśanayoḥ moṣābhidarśanānām
Locativemoṣābhidarśane moṣābhidarśanayoḥ moṣābhidarśaneṣu

Compound moṣābhidarśana -

Adverb -moṣābhidarśanam -moṣābhidarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria