Declension table of ?moḍhaśataka

Deva

NeuterSingularDualPlural
Nominativemoḍhaśatakam moḍhaśatake moḍhaśatakāni
Vocativemoḍhaśataka moḍhaśatake moḍhaśatakāni
Accusativemoḍhaśatakam moḍhaśatake moḍhaśatakāni
Instrumentalmoḍhaśatakena moḍhaśatakābhyām moḍhaśatakaiḥ
Dativemoḍhaśatakāya moḍhaśatakābhyām moḍhaśatakebhyaḥ
Ablativemoḍhaśatakāt moḍhaśatakābhyām moḍhaśatakebhyaḥ
Genitivemoḍhaśatakasya moḍhaśatakayoḥ moḍhaśatakānām
Locativemoḍhaśatake moḍhaśatakayoḥ moḍhaśatakeṣu

Compound moḍhaśataka -

Adverb -moḍhaśatakam -moḍhaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria