Declension table of ?mlecchavāc

Deva

MasculineSingularDualPlural
Nominativemlecchavāk mlecchavācau mlecchavācaḥ
Vocativemlecchavāk mlecchavācau mlecchavācaḥ
Accusativemlecchavācam mlecchavācau mlecchavācaḥ
Instrumentalmlecchavācā mlecchavāgbhyām mlecchavāgbhiḥ
Dativemlecchavāce mlecchavāgbhyām mlecchavāgbhyaḥ
Ablativemlecchavācaḥ mlecchavāgbhyām mlecchavāgbhyaḥ
Genitivemlecchavācaḥ mlecchavācoḥ mlecchavācām
Locativemlecchavāci mlecchavācoḥ mlecchavākṣu

Compound mlecchavāk -

Adverb -mlecchavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria