Declension table of ?miśraśabda

Deva

MasculineSingularDualPlural
Nominativemiśraśabdaḥ miśraśabdau miśraśabdāḥ
Vocativemiśraśabda miśraśabdau miśraśabdāḥ
Accusativemiśraśabdam miśraśabdau miśraśabdān
Instrumentalmiśraśabdena miśraśabdābhyām miśraśabdaiḥ miśraśabdebhiḥ
Dativemiśraśabdāya miśraśabdābhyām miśraśabdebhyaḥ
Ablativemiśraśabdāt miśraśabdābhyām miśraśabdebhyaḥ
Genitivemiśraśabdasya miśraśabdayoḥ miśraśabdānām
Locativemiśraśabde miśraśabdayoḥ miśraśabdeṣu

Compound miśraśabda -

Adverb -miśraśabdam -miśraśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria