Declension table of ?miśrapuṣpā

Deva

FeminineSingularDualPlural
Nominativemiśrapuṣpā miśrapuṣpe miśrapuṣpāḥ
Vocativemiśrapuṣpe miśrapuṣpe miśrapuṣpāḥ
Accusativemiśrapuṣpām miśrapuṣpe miśrapuṣpāḥ
Instrumentalmiśrapuṣpayā miśrapuṣpābhyām miśrapuṣpābhiḥ
Dativemiśrapuṣpāyai miśrapuṣpābhyām miśrapuṣpābhyaḥ
Ablativemiśrapuṣpāyāḥ miśrapuṣpābhyām miśrapuṣpābhyaḥ
Genitivemiśrapuṣpāyāḥ miśrapuṣpayoḥ miśrapuṣpāṇām
Locativemiśrapuṣpāyām miśrapuṣpayoḥ miśrapuṣpāsu

Adverb -miśrapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria