Declension table of ?miśrajāti

Deva

MasculineSingularDualPlural
Nominativemiśrajātiḥ miśrajātī miśrajātayaḥ
Vocativemiśrajāte miśrajātī miśrajātayaḥ
Accusativemiśrajātim miśrajātī miśrajātīn
Instrumentalmiśrajātinā miśrajātibhyām miśrajātibhiḥ
Dativemiśrajātaye miśrajātibhyām miśrajātibhyaḥ
Ablativemiśrajāteḥ miśrajātibhyām miśrajātibhyaḥ
Genitivemiśrajāteḥ miśrajātyoḥ miśrajātīnām
Locativemiśrajātau miśrajātyoḥ miśrajātiṣu

Compound miśrajāti -

Adverb -miśrajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria