Declension table of ?miśradhānyā

Deva

FeminineSingularDualPlural
Nominativemiśradhānyā miśradhānye miśradhānyāḥ
Vocativemiśradhānye miśradhānye miśradhānyāḥ
Accusativemiśradhānyām miśradhānye miśradhānyāḥ
Instrumentalmiśradhānyayā miśradhānyābhyām miśradhānyābhiḥ
Dativemiśradhānyāyai miśradhānyābhyām miśradhānyābhyaḥ
Ablativemiśradhānyāyāḥ miśradhānyābhyām miśradhānyābhyaḥ
Genitivemiśradhānyāyāḥ miśradhānyayoḥ miśradhānyānām
Locativemiśradhānyāyām miśradhānyayoḥ miśradhānyāsu

Adverb -miśradhānyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria