Declension table of ?miyedha

Deva

MasculineSingularDualPlural
Nominativemiyedhaḥ miyedhau miyedhāḥ
Vocativemiyedha miyedhau miyedhāḥ
Accusativemiyedham miyedhau miyedhān
Instrumentalmiyedhena miyedhābhyām miyedhaiḥ miyedhebhiḥ
Dativemiyedhāya miyedhābhyām miyedhebhyaḥ
Ablativemiyedhāt miyedhābhyām miyedhebhyaḥ
Genitivemiyedhasya miyedhayoḥ miyedhānām
Locativemiyedhe miyedhayoḥ miyedheṣu

Compound miyedha -

Adverb -miyedham -miyedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria