Declension table of ?mitrayuddha

Deva

NeuterSingularDualPlural
Nominativemitrayuddham mitrayuddhe mitrayuddhāni
Vocativemitrayuddha mitrayuddhe mitrayuddhāni
Accusativemitrayuddham mitrayuddhe mitrayuddhāni
Instrumentalmitrayuddhena mitrayuddhābhyām mitrayuddhaiḥ
Dativemitrayuddhāya mitrayuddhābhyām mitrayuddhebhyaḥ
Ablativemitrayuddhāt mitrayuddhābhyām mitrayuddhebhyaḥ
Genitivemitrayuddhasya mitrayuddhayoḥ mitrayuddhānām
Locativemitrayuddhe mitrayuddhayoḥ mitrayuddheṣu

Compound mitrayuddha -

Adverb -mitrayuddham -mitrayuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria