Declension table of ?mitramahas

Deva

NeuterSingularDualPlural
Nominativemitramahaḥ mitramahasī mitramahāṃsi
Vocativemitramahaḥ mitramahasī mitramahāṃsi
Accusativemitramahaḥ mitramahasī mitramahāṃsi
Instrumentalmitramahasā mitramahobhyām mitramahobhiḥ
Dativemitramahase mitramahobhyām mitramahobhyaḥ
Ablativemitramahasaḥ mitramahobhyām mitramahobhyaḥ
Genitivemitramahasaḥ mitramahasoḥ mitramahasām
Locativemitramahasi mitramahasoḥ mitramahaḥsu

Compound mitramahas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria