Declension table of ?mitralābha

Deva

MasculineSingularDualPlural
Nominativemitralābhaḥ mitralābhau mitralābhāḥ
Vocativemitralābha mitralābhau mitralābhāḥ
Accusativemitralābham mitralābhau mitralābhān
Instrumentalmitralābhena mitralābhābhyām mitralābhaiḥ mitralābhebhiḥ
Dativemitralābhāya mitralābhābhyām mitralābhebhyaḥ
Ablativemitralābhāt mitralābhābhyām mitralābhebhyaḥ
Genitivemitralābhasya mitralābhayoḥ mitralābhānām
Locativemitralābhe mitralābhayoḥ mitralābheṣu

Compound mitralābha -

Adverb -mitralābham -mitralābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria