Declension table of ?mithyāvikalpa

Deva

MasculineSingularDualPlural
Nominativemithyāvikalpaḥ mithyāvikalpau mithyāvikalpāḥ
Vocativemithyāvikalpa mithyāvikalpau mithyāvikalpāḥ
Accusativemithyāvikalpam mithyāvikalpau mithyāvikalpān
Instrumentalmithyāvikalpena mithyāvikalpābhyām mithyāvikalpaiḥ mithyāvikalpebhiḥ
Dativemithyāvikalpāya mithyāvikalpābhyām mithyāvikalpebhyaḥ
Ablativemithyāvikalpāt mithyāvikalpābhyām mithyāvikalpebhyaḥ
Genitivemithyāvikalpasya mithyāvikalpayoḥ mithyāvikalpānām
Locativemithyāvikalpe mithyāvikalpayoḥ mithyāvikalpeṣu

Compound mithyāvikalpa -

Adverb -mithyāvikalpam -mithyāvikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria