Declension table of ?mithyāvācā

Deva

FeminineSingularDualPlural
Nominativemithyāvācā mithyāvāce mithyāvācāḥ
Vocativemithyāvāce mithyāvāce mithyāvācāḥ
Accusativemithyāvācām mithyāvāce mithyāvācāḥ
Instrumentalmithyāvācayā mithyāvācābhyām mithyāvācābhiḥ
Dativemithyāvācāyai mithyāvācābhyām mithyāvācābhyaḥ
Ablativemithyāvācāyāḥ mithyāvācābhyām mithyāvācābhyaḥ
Genitivemithyāvācāyāḥ mithyāvācayoḥ mithyāvācānām
Locativemithyāvācāyām mithyāvācayoḥ mithyāvācāsu

Adverb -mithyāvācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria