Declension table of ?mithyāpuruṣa

Deva

MasculineSingularDualPlural
Nominativemithyāpuruṣaḥ mithyāpuruṣau mithyāpuruṣāḥ
Vocativemithyāpuruṣa mithyāpuruṣau mithyāpuruṣāḥ
Accusativemithyāpuruṣam mithyāpuruṣau mithyāpuruṣān
Instrumentalmithyāpuruṣeṇa mithyāpuruṣābhyām mithyāpuruṣaiḥ mithyāpuruṣebhiḥ
Dativemithyāpuruṣāya mithyāpuruṣābhyām mithyāpuruṣebhyaḥ
Ablativemithyāpuruṣāt mithyāpuruṣābhyām mithyāpuruṣebhyaḥ
Genitivemithyāpuruṣasya mithyāpuruṣayoḥ mithyāpuruṣāṇām
Locativemithyāpuruṣe mithyāpuruṣayoḥ mithyāpuruṣeṣu

Compound mithyāpuruṣa -

Adverb -mithyāpuruṣam -mithyāpuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria