Declension table of ?mithyāprayuktā

Deva

FeminineSingularDualPlural
Nominativemithyāprayuktā mithyāprayukte mithyāprayuktāḥ
Vocativemithyāprayukte mithyāprayukte mithyāprayuktāḥ
Accusativemithyāprayuktām mithyāprayukte mithyāprayuktāḥ
Instrumentalmithyāprayuktayā mithyāprayuktābhyām mithyāprayuktābhiḥ
Dativemithyāprayuktāyai mithyāprayuktābhyām mithyāprayuktābhyaḥ
Ablativemithyāprayuktāyāḥ mithyāprayuktābhyām mithyāprayuktābhyaḥ
Genitivemithyāprayuktāyāḥ mithyāprayuktayoḥ mithyāprayuktānām
Locativemithyāprayuktāyām mithyāprayuktayoḥ mithyāprayuktāsu

Adverb -mithyāprayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria