Declension table of ?mithyāpraṇidhāna

Deva

NeuterSingularDualPlural
Nominativemithyāpraṇidhānam mithyāpraṇidhāne mithyāpraṇidhānāni
Vocativemithyāpraṇidhāna mithyāpraṇidhāne mithyāpraṇidhānāni
Accusativemithyāpraṇidhānam mithyāpraṇidhāne mithyāpraṇidhānāni
Instrumentalmithyāpraṇidhānena mithyāpraṇidhānābhyām mithyāpraṇidhānaiḥ
Dativemithyāpraṇidhānāya mithyāpraṇidhānābhyām mithyāpraṇidhānebhyaḥ
Ablativemithyāpraṇidhānāt mithyāpraṇidhānābhyām mithyāpraṇidhānebhyaḥ
Genitivemithyāpraṇidhānasya mithyāpraṇidhānayoḥ mithyāpraṇidhānānām
Locativemithyāpraṇidhāne mithyāpraṇidhānayoḥ mithyāpraṇidhāneṣu

Compound mithyāpraṇidhāna -

Adverb -mithyāpraṇidhānam -mithyāpraṇidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria