Declension table of ?mithyāmati

Deva

FeminineSingularDualPlural
Nominativemithyāmatiḥ mithyāmatī mithyāmatayaḥ
Vocativemithyāmate mithyāmatī mithyāmatayaḥ
Accusativemithyāmatim mithyāmatī mithyāmatīḥ
Instrumentalmithyāmatyā mithyāmatibhyām mithyāmatibhiḥ
Dativemithyāmatyai mithyāmataye mithyāmatibhyām mithyāmatibhyaḥ
Ablativemithyāmatyāḥ mithyāmateḥ mithyāmatibhyām mithyāmatibhyaḥ
Genitivemithyāmatyāḥ mithyāmateḥ mithyāmatyoḥ mithyāmatīnām
Locativemithyāmatyām mithyāmatau mithyāmatyoḥ mithyāmatiṣu

Compound mithyāmati -

Adverb -mithyāmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria