Declension table of ?mithyābhiśasta

Deva

NeuterSingularDualPlural
Nominativemithyābhiśastam mithyābhiśaste mithyābhiśastāni
Vocativemithyābhiśasta mithyābhiśaste mithyābhiśastāni
Accusativemithyābhiśastam mithyābhiśaste mithyābhiśastāni
Instrumentalmithyābhiśastena mithyābhiśastābhyām mithyābhiśastaiḥ
Dativemithyābhiśastāya mithyābhiśastābhyām mithyābhiśastebhyaḥ
Ablativemithyābhiśastāt mithyābhiśastābhyām mithyābhiśastebhyaḥ
Genitivemithyābhiśastasya mithyābhiśastayoḥ mithyābhiśastānām
Locativemithyābhiśaste mithyābhiśastayoḥ mithyābhiśasteṣu

Compound mithyābhiśasta -

Adverb -mithyābhiśastam -mithyābhiśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria