Declension table of ?mithyābhiśāpa

Deva

MasculineSingularDualPlural
Nominativemithyābhiśāpaḥ mithyābhiśāpau mithyābhiśāpāḥ
Vocativemithyābhiśāpa mithyābhiśāpau mithyābhiśāpāḥ
Accusativemithyābhiśāpam mithyābhiśāpau mithyābhiśāpān
Instrumentalmithyābhiśāpena mithyābhiśāpābhyām mithyābhiśāpaiḥ mithyābhiśāpebhiḥ
Dativemithyābhiśāpāya mithyābhiśāpābhyām mithyābhiśāpebhyaḥ
Ablativemithyābhiśāpāt mithyābhiśāpābhyām mithyābhiśāpebhyaḥ
Genitivemithyābhiśāpasya mithyābhiśāpayoḥ mithyābhiśāpānām
Locativemithyābhiśāpe mithyābhiśāpayoḥ mithyābhiśāpeṣu

Compound mithyābhiśāpa -

Adverb -mithyābhiśāpam -mithyābhiśāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria