Declension table of ?mithyābhiśaṃsinī

Deva

FeminineSingularDualPlural
Nominativemithyābhiśaṃsinī mithyābhiśaṃsinyau mithyābhiśaṃsinyaḥ
Vocativemithyābhiśaṃsini mithyābhiśaṃsinyau mithyābhiśaṃsinyaḥ
Accusativemithyābhiśaṃsinīm mithyābhiśaṃsinyau mithyābhiśaṃsinīḥ
Instrumentalmithyābhiśaṃsinyā mithyābhiśaṃsinībhyām mithyābhiśaṃsinībhiḥ
Dativemithyābhiśaṃsinyai mithyābhiśaṃsinībhyām mithyābhiśaṃsinībhyaḥ
Ablativemithyābhiśaṃsinyāḥ mithyābhiśaṃsinībhyām mithyābhiśaṃsinībhyaḥ
Genitivemithyābhiśaṃsinyāḥ mithyābhiśaṃsinyoḥ mithyābhiśaṃsinīnām
Locativemithyābhiśaṃsinyām mithyābhiśaṃsinyoḥ mithyābhiśaṃsinīṣu

Compound mithyābhiśaṃsini - mithyābhiśaṃsinī -

Adverb -mithyābhiśaṃsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria