Declension table of ?mithunīcārin

Deva

MasculineSingularDualPlural
Nominativemithunīcārī mithunīcāriṇau mithunīcāriṇaḥ
Vocativemithunīcārin mithunīcāriṇau mithunīcāriṇaḥ
Accusativemithunīcāriṇam mithunīcāriṇau mithunīcāriṇaḥ
Instrumentalmithunīcāriṇā mithunīcāribhyām mithunīcāribhiḥ
Dativemithunīcāriṇe mithunīcāribhyām mithunīcāribhyaḥ
Ablativemithunīcāriṇaḥ mithunīcāribhyām mithunīcāribhyaḥ
Genitivemithunīcāriṇaḥ mithunīcāriṇoḥ mithunīcāriṇām
Locativemithunīcāriṇi mithunīcāriṇoḥ mithunīcāriṣu

Compound mithunīcāri -

Adverb -mithunīcāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria