Declension table of ?mithunabhāva

Deva

MasculineSingularDualPlural
Nominativemithunabhāvaḥ mithunabhāvau mithunabhāvāḥ
Vocativemithunabhāva mithunabhāvau mithunabhāvāḥ
Accusativemithunabhāvam mithunabhāvau mithunabhāvān
Instrumentalmithunabhāvena mithunabhāvābhyām mithunabhāvaiḥ mithunabhāvebhiḥ
Dativemithunabhāvāya mithunabhāvābhyām mithunabhāvebhyaḥ
Ablativemithunabhāvāt mithunabhāvābhyām mithunabhāvebhyaḥ
Genitivemithunabhāvasya mithunabhāvayoḥ mithunabhāvānām
Locativemithunabhāve mithunabhāvayoḥ mithunabhāveṣu

Compound mithunabhāva -

Adverb -mithunabhāvam -mithunabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria