Declension table of ?mitavācā

Deva

FeminineSingularDualPlural
Nominativemitavācā mitavāce mitavācāḥ
Vocativemitavāce mitavāce mitavācāḥ
Accusativemitavācām mitavāce mitavācāḥ
Instrumentalmitavācayā mitavācābhyām mitavācābhiḥ
Dativemitavācāyai mitavācābhyām mitavācābhyaḥ
Ablativemitavācāyāḥ mitavācābhyām mitavācābhyaḥ
Genitivemitavācāyāḥ mitavācayoḥ mitavācānām
Locativemitavācāyām mitavācayoḥ mitavācāsu

Adverb -mitavācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria