Declension table of ?mitavāc

Deva

MasculineSingularDualPlural
Nominativemitavāk mitavācau mitavācaḥ
Vocativemitavāk mitavācau mitavācaḥ
Accusativemitavācam mitavācau mitavācaḥ
Instrumentalmitavācā mitavāgbhyām mitavāgbhiḥ
Dativemitavāce mitavāgbhyām mitavāgbhyaḥ
Ablativemitavācaḥ mitavāgbhyām mitavāgbhyaḥ
Genitivemitavācaḥ mitavācoḥ mitavācām
Locativemitavāci mitavācoḥ mitavākṣu

Compound mitavāk -

Adverb -mitavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria