Declension table of ?mitajñu

Deva

NeuterSingularDualPlural
Nominativemitajñu mitajñunī mitajñūni
Vocativemitajñu mitajñunī mitajñūni
Accusativemitajñu mitajñunī mitajñūni
Instrumentalmitajñunā mitajñubhyām mitajñubhiḥ
Dativemitajñune mitajñubhyām mitajñubhyaḥ
Ablativemitajñunaḥ mitajñubhyām mitajñubhyaḥ
Genitivemitajñunaḥ mitajñunoḥ mitajñūnām
Locativemitajñuni mitajñunoḥ mitajñuṣu

Compound mitajñu -

Adverb -mitajñu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria