Declension table of ?mitajñu

Deva

MasculineSingularDualPlural
Nominativemitajñuḥ mitajñū mitajñavaḥ
Vocativemitajño mitajñū mitajñavaḥ
Accusativemitajñum mitajñū mitajñūn
Instrumentalmitajñunā mitajñubhyām mitajñubhiḥ
Dativemitajñave mitajñubhyām mitajñubhyaḥ
Ablativemitajñoḥ mitajñubhyām mitajñubhyaḥ
Genitivemitajñoḥ mitajñvoḥ mitajñūnām
Locativemitajñau mitajñvoḥ mitajñuṣu

Compound mitajñu -

Adverb -mitajñu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria