Declension table of ?mitadhvaja

Deva

MasculineSingularDualPlural
Nominativemitadhvajaḥ mitadhvajau mitadhvajāḥ
Vocativemitadhvaja mitadhvajau mitadhvajāḥ
Accusativemitadhvajam mitadhvajau mitadhvajān
Instrumentalmitadhvajena mitadhvajābhyām mitadhvajaiḥ mitadhvajebhiḥ
Dativemitadhvajāya mitadhvajābhyām mitadhvajebhyaḥ
Ablativemitadhvajāt mitadhvajābhyām mitadhvajebhyaḥ
Genitivemitadhvajasya mitadhvajayoḥ mitadhvajānām
Locativemitadhvaje mitadhvajayoḥ mitadhvajeṣu

Compound mitadhvaja -

Adverb -mitadhvajam -mitadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria