Declension table of ?mitabhāṣitṛ

Deva

MasculineSingularDualPlural
Nominativemitabhāṣitā mitabhāṣitārau mitabhāṣitāraḥ
Vocativemitabhāṣitaḥ mitabhāṣitārau mitabhāṣitāraḥ
Accusativemitabhāṣitāram mitabhāṣitārau mitabhāṣitṝn
Instrumentalmitabhāṣitrā mitabhāṣitṛbhyām mitabhāṣitṛbhiḥ
Dativemitabhāṣitre mitabhāṣitṛbhyām mitabhāṣitṛbhyaḥ
Ablativemitabhāṣituḥ mitabhāṣitṛbhyām mitabhāṣitṛbhyaḥ
Genitivemitabhāṣituḥ mitabhāṣitroḥ mitabhāṣitṝṇām
Locativemitabhāṣitari mitabhāṣitroḥ mitabhāṣitṛṣu

Compound mitabhāṣitṛ -

Adverb -mitabhāṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria