Declension table of ?mitāśana

Deva

NeuterSingularDualPlural
Nominativemitāśanam mitāśane mitāśanāni
Vocativemitāśana mitāśane mitāśanāni
Accusativemitāśanam mitāśane mitāśanāni
Instrumentalmitāśanena mitāśanābhyām mitāśanaiḥ
Dativemitāśanāya mitāśanābhyām mitāśanebhyaḥ
Ablativemitāśanāt mitāśanābhyām mitāśanebhyaḥ
Genitivemitāśanasya mitāśanayoḥ mitāśanānām
Locativemitāśane mitāśanayoḥ mitāśaneṣu

Compound mitāśana -

Adverb -mitāśanam -mitāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria