Declension table of ?mitārthabhāṣin

Deva

NeuterSingularDualPlural
Nominativemitārthabhāṣi mitārthabhāṣiṇī mitārthabhāṣīṇi
Vocativemitārthabhāṣin mitārthabhāṣi mitārthabhāṣiṇī mitārthabhāṣīṇi
Accusativemitārthabhāṣi mitārthabhāṣiṇī mitārthabhāṣīṇi
Instrumentalmitārthabhāṣiṇā mitārthabhāṣibhyām mitārthabhāṣibhiḥ
Dativemitārthabhāṣiṇe mitārthabhāṣibhyām mitārthabhāṣibhyaḥ
Ablativemitārthabhāṣiṇaḥ mitārthabhāṣibhyām mitārthabhāṣibhyaḥ
Genitivemitārthabhāṣiṇaḥ mitārthabhāṣiṇoḥ mitārthabhāṣiṇām
Locativemitārthabhāṣiṇi mitārthabhāṣiṇoḥ mitārthabhāṣiṣu

Compound mitārthabhāṣi -

Adverb -mitārthabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria