Declension table of ?mitākṣara

Deva

NeuterSingularDualPlural
Nominativemitākṣaram mitākṣare mitākṣarāṇi
Vocativemitākṣara mitākṣare mitākṣarāṇi
Accusativemitākṣaram mitākṣare mitākṣarāṇi
Instrumentalmitākṣareṇa mitākṣarābhyām mitākṣaraiḥ
Dativemitākṣarāya mitākṣarābhyām mitākṣarebhyaḥ
Ablativemitākṣarāt mitākṣarābhyām mitākṣarebhyaḥ
Genitivemitākṣarasya mitākṣarayoḥ mitākṣarāṇām
Locativemitākṣare mitākṣarayoḥ mitākṣareṣu

Compound mitākṣara -

Adverb -mitākṣaram -mitākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria