Declension table of ?mitākṣara

Deva

MasculineSingularDualPlural
Nominativemitākṣaraḥ mitākṣarau mitākṣarāḥ
Vocativemitākṣara mitākṣarau mitākṣarāḥ
Accusativemitākṣaram mitākṣarau mitākṣarān
Instrumentalmitākṣareṇa mitākṣarābhyām mitākṣaraiḥ mitākṣarebhiḥ
Dativemitākṣarāya mitākṣarābhyām mitākṣarebhyaḥ
Ablativemitākṣarāt mitākṣarābhyām mitākṣarebhyaḥ
Genitivemitākṣarasya mitākṣarayoḥ mitākṣarāṇām
Locativemitākṣare mitākṣarayoḥ mitākṣareṣu

Compound mitākṣara -

Adverb -mitākṣaram -mitākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria