Declension table of ?mitaṅgama

Deva

MasculineSingularDualPlural
Nominativemitaṅgamaḥ mitaṅgamau mitaṅgamāḥ
Vocativemitaṅgama mitaṅgamau mitaṅgamāḥ
Accusativemitaṅgamam mitaṅgamau mitaṅgamān
Instrumentalmitaṅgamena mitaṅgamābhyām mitaṅgamaiḥ mitaṅgamebhiḥ
Dativemitaṅgamāya mitaṅgamābhyām mitaṅgamebhyaḥ
Ablativemitaṅgamāt mitaṅgamābhyām mitaṅgamebhyaḥ
Genitivemitaṅgamasya mitaṅgamayoḥ mitaṅgamānām
Locativemitaṅgame mitaṅgamayoḥ mitaṅgameṣu

Compound mitaṅgama -

Adverb -mitaṅgamam -mitaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria