Declension table of ?mimaṅkṣu

Deva

NeuterSingularDualPlural
Nominativemimaṅkṣu mimaṅkṣuṇī mimaṅkṣūṇi
Vocativemimaṅkṣu mimaṅkṣuṇī mimaṅkṣūṇi
Accusativemimaṅkṣu mimaṅkṣuṇī mimaṅkṣūṇi
Instrumentalmimaṅkṣuṇā mimaṅkṣubhyām mimaṅkṣubhiḥ
Dativemimaṅkṣuṇe mimaṅkṣubhyām mimaṅkṣubhyaḥ
Ablativemimaṅkṣuṇaḥ mimaṅkṣubhyām mimaṅkṣubhyaḥ
Genitivemimaṅkṣuṇaḥ mimaṅkṣuṇoḥ mimaṅkṣūṇām
Locativemimaṅkṣuṇi mimaṅkṣuṇoḥ mimaṅkṣuṣu

Compound mimaṅkṣu -

Adverb -mimaṅkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria