Declension table of ?mimaṅkṣu

Deva

MasculineSingularDualPlural
Nominativemimaṅkṣuḥ mimaṅkṣū mimaṅkṣavaḥ
Vocativemimaṅkṣo mimaṅkṣū mimaṅkṣavaḥ
Accusativemimaṅkṣum mimaṅkṣū mimaṅkṣūn
Instrumentalmimaṅkṣuṇā mimaṅkṣubhyām mimaṅkṣubhiḥ
Dativemimaṅkṣave mimaṅkṣubhyām mimaṅkṣubhyaḥ
Ablativemimaṅkṣoḥ mimaṅkṣubhyām mimaṅkṣubhyaḥ
Genitivemimaṅkṣoḥ mimaṅkṣvoḥ mimaṅkṣūṇām
Locativemimaṅkṣau mimaṅkṣvoḥ mimaṅkṣuṣu

Compound mimaṅkṣu -

Adverb -mimaṅkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria