Declension table of ?mīramīrāsuta

Deva

MasculineSingularDualPlural
Nominativemīramīrāsutaḥ mīramīrāsutau mīramīrāsutāḥ
Vocativemīramīrāsuta mīramīrāsutau mīramīrāsutāḥ
Accusativemīramīrāsutam mīramīrāsutau mīramīrāsutān
Instrumentalmīramīrāsutena mīramīrāsutābhyām mīramīrāsutaiḥ mīramīrāsutebhiḥ
Dativemīramīrāsutāya mīramīrāsutābhyām mīramīrāsutebhyaḥ
Ablativemīramīrāsutāt mīramīrāsutābhyām mīramīrāsutebhyaḥ
Genitivemīramīrāsutasya mīramīrāsutayoḥ mīramīrāsutānām
Locativemīramīrāsute mīramīrāsutayoḥ mīramīrāsuteṣu

Compound mīramīrāsuta -

Adverb -mīramīrāsutam -mīramīrāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria