Declension table of ?mīnapuccha

Deva

MasculineSingularDualPlural
Nominativemīnapucchaḥ mīnapucchau mīnapucchāḥ
Vocativemīnapuccha mīnapucchau mīnapucchāḥ
Accusativemīnapuccham mīnapucchau mīnapucchān
Instrumentalmīnapucchena mīnapucchābhyām mīnapucchaiḥ mīnapucchebhiḥ
Dativemīnapucchāya mīnapucchābhyām mīnapucchebhyaḥ
Ablativemīnapucchāt mīnapucchābhyām mīnapucchebhyaḥ
Genitivemīnapucchasya mīnapucchayoḥ mīnapucchānām
Locativemīnapucche mīnapucchayoḥ mīnapuccheṣu

Compound mīnapuccha -

Adverb -mīnapuccham -mīnapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria