Declension table of ?mīnadhāvanatoya

Deva

NeuterSingularDualPlural
Nominativemīnadhāvanatoyam mīnadhāvanatoye mīnadhāvanatoyāni
Vocativemīnadhāvanatoya mīnadhāvanatoye mīnadhāvanatoyāni
Accusativemīnadhāvanatoyam mīnadhāvanatoye mīnadhāvanatoyāni
Instrumentalmīnadhāvanatoyena mīnadhāvanatoyābhyām mīnadhāvanatoyaiḥ
Dativemīnadhāvanatoyāya mīnadhāvanatoyābhyām mīnadhāvanatoyebhyaḥ
Ablativemīnadhāvanatoyāt mīnadhāvanatoyābhyām mīnadhāvanatoyebhyaḥ
Genitivemīnadhāvanatoyasya mīnadhāvanatoyayoḥ mīnadhāvanatoyānām
Locativemīnadhāvanatoye mīnadhāvanatoyayoḥ mīnadhāvanatoyeṣu

Compound mīnadhāvanatoya -

Adverb -mīnadhāvanatoyam -mīnadhāvanatoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria