Declension table of ?mīnākṣīpañcaratna

Deva

NeuterSingularDualPlural
Nominativemīnākṣīpañcaratnam mīnākṣīpañcaratne mīnākṣīpañcaratnāni
Vocativemīnākṣīpañcaratna mīnākṣīpañcaratne mīnākṣīpañcaratnāni
Accusativemīnākṣīpañcaratnam mīnākṣīpañcaratne mīnākṣīpañcaratnāni
Instrumentalmīnākṣīpañcaratnena mīnākṣīpañcaratnābhyām mīnākṣīpañcaratnaiḥ
Dativemīnākṣīpañcaratnāya mīnākṣīpañcaratnābhyām mīnākṣīpañcaratnebhyaḥ
Ablativemīnākṣīpañcaratnāt mīnākṣīpañcaratnābhyām mīnākṣīpañcaratnebhyaḥ
Genitivemīnākṣīpañcaratnasya mīnākṣīpañcaratnayoḥ mīnākṣīpañcaratnānām
Locativemīnākṣīpañcaratne mīnākṣīpañcaratnayoḥ mīnākṣīpañcaratneṣu

Compound mīnākṣīpañcaratna -

Adverb -mīnākṣīpañcaratnam -mīnākṣīpañcaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria