Declension table of ?mīmāṃsāvivaraṇaratnamālā

Deva

FeminineSingularDualPlural
Nominativemīmāṃsāvivaraṇaratnamālā mīmāṃsāvivaraṇaratnamāle mīmāṃsāvivaraṇaratnamālāḥ
Vocativemīmāṃsāvivaraṇaratnamāle mīmāṃsāvivaraṇaratnamāle mīmāṃsāvivaraṇaratnamālāḥ
Accusativemīmāṃsāvivaraṇaratnamālām mīmāṃsāvivaraṇaratnamāle mīmāṃsāvivaraṇaratnamālāḥ
Instrumentalmīmāṃsāvivaraṇaratnamālayā mīmāṃsāvivaraṇaratnamālābhyām mīmāṃsāvivaraṇaratnamālābhiḥ
Dativemīmāṃsāvivaraṇaratnamālāyai mīmāṃsāvivaraṇaratnamālābhyām mīmāṃsāvivaraṇaratnamālābhyaḥ
Ablativemīmāṃsāvivaraṇaratnamālāyāḥ mīmāṃsāvivaraṇaratnamālābhyām mīmāṃsāvivaraṇaratnamālābhyaḥ
Genitivemīmāṃsāvivaraṇaratnamālāyāḥ mīmāṃsāvivaraṇaratnamālayoḥ mīmāṃsāvivaraṇaratnamālānām
Locativemīmāṃsāvivaraṇaratnamālāyām mīmāṃsāvivaraṇaratnamālayoḥ mīmāṃsāvivaraṇaratnamālāsu

Adverb -mīmāṃsāvivaraṇaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria