Declension table of ?mīmāṃsātattvacandrikā

Deva

FeminineSingularDualPlural
Nominativemīmāṃsātattvacandrikā mīmāṃsātattvacandrike mīmāṃsātattvacandrikāḥ
Vocativemīmāṃsātattvacandrike mīmāṃsātattvacandrike mīmāṃsātattvacandrikāḥ
Accusativemīmāṃsātattvacandrikām mīmāṃsātattvacandrike mīmāṃsātattvacandrikāḥ
Instrumentalmīmāṃsātattvacandrikayā mīmāṃsātattvacandrikābhyām mīmāṃsātattvacandrikābhiḥ
Dativemīmāṃsātattvacandrikāyai mīmāṃsātattvacandrikābhyām mīmāṃsātattvacandrikābhyaḥ
Ablativemīmāṃsātattvacandrikāyāḥ mīmāṃsātattvacandrikābhyām mīmāṃsātattvacandrikābhyaḥ
Genitivemīmāṃsātattvacandrikāyāḥ mīmāṃsātattvacandrikayoḥ mīmāṃsātattvacandrikāṇām
Locativemīmāṃsātattvacandrikāyām mīmāṃsātattvacandrikayoḥ mīmāṃsātattvacandrikāsu

Adverb -mīmāṃsātattvacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria