Declension table of ?mīmāṃsāsūtrarahasya

Deva

NeuterSingularDualPlural
Nominativemīmāṃsāsūtrarahasyam mīmāṃsāsūtrarahasye mīmāṃsāsūtrarahasyāni
Vocativemīmāṃsāsūtrarahasya mīmāṃsāsūtrarahasye mīmāṃsāsūtrarahasyāni
Accusativemīmāṃsāsūtrarahasyam mīmāṃsāsūtrarahasye mīmāṃsāsūtrarahasyāni
Instrumentalmīmāṃsāsūtrarahasyena mīmāṃsāsūtrarahasyābhyām mīmāṃsāsūtrarahasyaiḥ
Dativemīmāṃsāsūtrarahasyāya mīmāṃsāsūtrarahasyābhyām mīmāṃsāsūtrarahasyebhyaḥ
Ablativemīmāṃsāsūtrarahasyāt mīmāṃsāsūtrarahasyābhyām mīmāṃsāsūtrarahasyebhyaḥ
Genitivemīmāṃsāsūtrarahasyasya mīmāṃsāsūtrarahasyayoḥ mīmāṃsāsūtrarahasyānām
Locativemīmāṃsāsūtrarahasye mīmāṃsāsūtrarahasyayoḥ mīmāṃsāsūtrarahasyeṣu

Compound mīmāṃsāsūtrarahasya -

Adverb -mīmāṃsāsūtrarahasyam -mīmāṃsāsūtrarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria