Declension table of ?mīmāṃsārthasaṅgraha

Deva

MasculineSingularDualPlural
Nominativemīmāṃsārthasaṅgrahaḥ mīmāṃsārthasaṅgrahau mīmāṃsārthasaṅgrahāḥ
Vocativemīmāṃsārthasaṅgraha mīmāṃsārthasaṅgrahau mīmāṃsārthasaṅgrahāḥ
Accusativemīmāṃsārthasaṅgraham mīmāṃsārthasaṅgrahau mīmāṃsārthasaṅgrahān
Instrumentalmīmāṃsārthasaṅgraheṇa mīmāṃsārthasaṅgrahābhyām mīmāṃsārthasaṅgrahaiḥ mīmāṃsārthasaṅgrahebhiḥ
Dativemīmāṃsārthasaṅgrahāya mīmāṃsārthasaṅgrahābhyām mīmāṃsārthasaṅgrahebhyaḥ
Ablativemīmāṃsārthasaṅgrahāt mīmāṃsārthasaṅgrahābhyām mīmāṃsārthasaṅgrahebhyaḥ
Genitivemīmāṃsārthasaṅgrahasya mīmāṃsārthasaṅgrahayoḥ mīmāṃsārthasaṅgrahāṇām
Locativemīmāṃsārthasaṅgrahe mīmāṃsārthasaṅgrahayoḥ mīmāṃsārthasaṅgraheṣu

Compound mīmāṃsārthasaṅgraha -

Adverb -mīmāṃsārthasaṅgraham -mīmāṃsārthasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria