Declension table of mīmāṃsākaustubha

Deva

MasculineSingularDualPlural
Nominativemīmāṃsākaustubhaḥ mīmāṃsākaustubhau mīmāṃsākaustubhāḥ
Vocativemīmāṃsākaustubha mīmāṃsākaustubhau mīmāṃsākaustubhāḥ
Accusativemīmāṃsākaustubham mīmāṃsākaustubhau mīmāṃsākaustubhān
Instrumentalmīmāṃsākaustubhena mīmāṃsākaustubhābhyām mīmāṃsākaustubhaiḥ mīmāṃsākaustubhebhiḥ
Dativemīmāṃsākaustubhāya mīmāṃsākaustubhābhyām mīmāṃsākaustubhebhyaḥ
Ablativemīmāṃsākaustubhāt mīmāṃsākaustubhābhyām mīmāṃsākaustubhebhyaḥ
Genitivemīmāṃsākaustubhasya mīmāṃsākaustubhayoḥ mīmāṃsākaustubhānām
Locativemīmāṃsākaustubhe mīmāṃsākaustubhayoḥ mīmāṃsākaustubheṣu

Compound mīmāṃsākaustubha -

Adverb -mīmāṃsākaustubham -mīmāṃsākaustubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria