Declension table of ?mīmāṃsābhāṣya

Deva

NeuterSingularDualPlural
Nominativemīmāṃsābhāṣyam mīmāṃsābhāṣye mīmāṃsābhāṣyāṇi
Vocativemīmāṃsābhāṣya mīmāṃsābhāṣye mīmāṃsābhāṣyāṇi
Accusativemīmāṃsābhāṣyam mīmāṃsābhāṣye mīmāṃsābhāṣyāṇi
Instrumentalmīmāṃsābhāṣyeṇa mīmāṃsābhāṣyābhyām mīmāṃsābhāṣyaiḥ
Dativemīmāṃsābhāṣyāya mīmāṃsābhāṣyābhyām mīmāṃsābhāṣyebhyaḥ
Ablativemīmāṃsābhāṣyāt mīmāṃsābhāṣyābhyām mīmāṃsābhāṣyebhyaḥ
Genitivemīmāṃsābhāṣyasya mīmāṃsābhāṣyayoḥ mīmāṃsābhāṣyāṇām
Locativemīmāṃsābhāṣye mīmāṃsābhāṣyayoḥ mīmāṃsābhāṣyeṣu

Compound mīmāṃsābhāṣya -

Adverb -mīmāṃsābhāṣyam -mīmāṃsābhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria