Declension table of ?mīḍhuṣmatā

Deva

FeminineSingularDualPlural
Nominativemīḍhuṣmatā mīḍhuṣmate mīḍhuṣmatāḥ
Vocativemīḍhuṣmate mīḍhuṣmate mīḍhuṣmatāḥ
Accusativemīḍhuṣmatām mīḍhuṣmate mīḍhuṣmatāḥ
Instrumentalmīḍhuṣmatayā mīḍhuṣmatābhyām mīḍhuṣmatābhiḥ
Dativemīḍhuṣmatāyai mīḍhuṣmatābhyām mīḍhuṣmatābhyaḥ
Ablativemīḍhuṣmatāyāḥ mīḍhuṣmatābhyām mīḍhuṣmatābhyaḥ
Genitivemīḍhuṣmatāyāḥ mīḍhuṣmatayoḥ mīḍhuṣmatānām
Locativemīḍhuṣmatāyām mīḍhuṣmatayoḥ mīḍhuṣmatāsu

Adverb -mīḍhuṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria