Declension table of ?miṣa

Deva

NeuterSingularDualPlural
Nominativemiṣam miṣe miṣāṇi
Vocativemiṣa miṣe miṣāṇi
Accusativemiṣam miṣe miṣāṇi
Instrumentalmiṣeṇa miṣābhyām miṣaiḥ
Dativemiṣāya miṣābhyām miṣebhyaḥ
Ablativemiṣāt miṣābhyām miṣebhyaḥ
Genitivemiṣasya miṣayoḥ miṣāṇām
Locativemiṣe miṣayoḥ miṣeṣu

Compound miṣa -

Adverb -miṣam -miṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria